E 1774 3(25) Vajradhātumahāmaṇḍalagāthā
Manuscript culture infobox
Filmed in: E 1774/3
Title: {{{title}}}
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects:
Date:
Acc No.:
Remarks: the title is missing in the Preliminary Title List
Reel No. E 1774-3
Inventory No.
Title Vajradhātumahāmaṇḍalagāthā
Remarks
Subject Bauddha; Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 2 (fol. 116r1‒117r2)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Visarga is frequently missing.
Excerpts
«Beginning:»
tadyathā || bhagavān buddho sabuddho(!) ’kāla(!)sambhavaḥ |
akāla(!) sarvvavarṇṇāgryo mahārtho paramākṣaraḥ || 1 ||
mahāprāṇo hy aṇutpādo(!) vāgudāhāravarjitaḥ |
sarvvābhirāpaheto(!) ’gra(!) sarvvavāg(!)suprabhāsvaraḥ || 2 ||
mahāmahamahārāga(!) sarvvasatvaratiṃkaraḥ |
mahāmahamahādveṣa(!) sarvvakleśamahāripu(!)|| 3 ||
mahāmahamahāmoho mūḍhadhīmohasūdanaḥ |
mahāmahamahākrodha(!) mahākrodhoripu(!) mahān || 4 ||
mahāmahamāhālota(!) sarvvalobhanisūdanaḥ ||
mahākāmo mahāśaukhyo(!) mahāmodo mahārati(!) || 5 ||
(fol. 116r1‒6)
«End:»
mahādhyānasamādhīṣṭho(!) mahāprajñāśarīradhṛka(!) |
mahābaro(!) mahopāya(!) praṇīdhi(!)jñānasāgaraḥ || 10 ||
mahāmaitrīmayo meyo mahākāruṇīko ’gradhī(!) |
mahāprajñāmahādhīmān mahopāya(!) mahākṛti(!) || 11 ||
ma(ho)ṛddhibaropeto(!) mahāvego mahārjavaḥ |
mahārddhiko(!) maheśākṣo(!) mahābalaparākramaḥ || 12
mahābhavādrisaṃbherttā(!) mahāvajradharo ghanaḥ |
mahākrūro mahāraudro mahābhayabhayaṃkaraḥ || 13 ||
mahāvidyottamo nātho mahāmantrottamo guruḥ |
mahāyānanayārūḍho mahāyānanayottamaḥ || 14 ||
(fol. 116v3‒117r2)
«Colophon:»
vajradhātumahāmaṇḍalagāthāś caturdaśa || ○ ||
(fol. 117r2)
Microfilm Details
Reel No. E 1774-3(25)
Date of Filming 08-03-1985
Exposures
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by AN
Date 21-11-2012
Bibliography